A 568-4 Rūpāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 568/4
Title: Rūpāvalī
Dimensions: 22.5 x 10.9 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/7835
Remarks:


Reel No. A 568-4

Inventory No.: 57934

Reel No.: A 0568/04

Title Rūpāvalī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 25.5 x 10.9 cm

Folios 14

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

King

Place of Deposit NAK

Accession No. 5/7835

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

akārāṃtaḥ pulliṃgo rāmaśabdaḥ ||

rāmaḥ 1 rāmau 2 rāmāḥ 3 he rāmaḥ 1 he rāmau he rāmāḥ rāma rāmau [[rāmā]]n || rāmeṇa rāmābhyāṃ rāmaiḥ || rāmāya rāmābhyāṃ rāmebhyaḥ rāmāt || rāmābhyāṃ || rāmebhyaḥ || rāmasya || rāmayoḥ rāmāṇāṃ rāme rāmayoḥ rāmeṣu || (fol. 1r1–4)

End

makārāṃtaḥ napu°° kim śabdaḥ || kiṃ ke kāni pu°° kiṃ ke kāni yugavat nakārāṃtaḥ napu°° | idaṃ śabdaḥ || idaṃ ime imāni punar api idaṃ ime imāni pu°° || ṣakārāṃtaḥ napu°° dhanuṣ śabdaḥ || dhanuḥ dhanuṣī dhanūṣi pu°° dhanuḥ dhanuṣī dhanūṣī || yugavat || śakārāṃtaḥ napu°° payas śabda[ḥ] || payaḥ payasi payāṃsi pu paya payasi payāṃsi yugavat || evaṃ jotevārco bhūḥ ya prabhṛtayaḥ || sakārāṃtaḥ napu°° adaṃ śabdaḥ || adaḥ amū amūni pu ada amū ani pu(!)rvavat || (fols. 13v8–14r5)

Colophon

Microfilm Details

Reel No.:A 0568/4

Date of Filming 16-05-1973

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 09-11-2009

Bibliography