A 568-4 Rūpāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 568/4
Title: Rūpāvalī
Dimensions: 22.5 x 10.9 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/7835
Remarks:
Reel No. A 568-4
Inventory No.: 57934
Reel No.: A 0568/04
Title Rūpāvalī
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 25.5 x 10.9 cm
Folios 14
Lines per Folio 9–10
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
King
Place of Deposit NAK
Accession No. 5/7835
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
akārāṃtaḥ pulliṃgo rāmaśabdaḥ ||
rāmaḥ 1 rāmau 2 rāmāḥ 3 he rāmaḥ 1 he rāmau he rāmāḥ rāma rāmau [[rāmā]]n || rāmeṇa rāmābhyāṃ rāmaiḥ || rāmāya rāmābhyāṃ rāmebhyaḥ rāmāt || rāmābhyāṃ || rāmebhyaḥ || rāmasya || rāmayoḥ rāmāṇāṃ rāme rāmayoḥ rāmeṣu || (fol. 1r1–4)
End
makārāṃtaḥ napu°° kim śabdaḥ || kiṃ ke kāni pu°° kiṃ ke kāni yugavat nakārāṃtaḥ napu°° | idaṃ śabdaḥ || idaṃ ime imāni punar api idaṃ ime imāni pu°° || ṣakārāṃtaḥ napu°° dhanuṣ śabdaḥ || dhanuḥ dhanuṣī dhanūṣi pu°° dhanuḥ dhanuṣī dhanūṣī || yugavat || śakārāṃtaḥ napu°° payas śabda[ḥ] || payaḥ payasi payāṃsi pu paya payasi payāṃsi yugavat || evaṃ jotevārco bhūḥ ya prabhṛtayaḥ || sakārāṃtaḥ napu°° adaṃ śabdaḥ || adaḥ amū amūni pu ada amū ani pu(!)rvavat || (fols. 13v8–14r5)
Colophon
Microfilm Details
Reel No.:A 0568/4
Date of Filming 16-05-1973
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 09-11-2009
Bibliography